Prajna paramita hrdaya sutram



aryavalokitesvara bodhisattva
gambhiram prajna paramita
caryam caramano
vyavalokiti sma
panca skanda assata sca
svabhava sunyam pasyati sma
iha sariputra rupam sunyam
sunyata iha rupam
rupa na vrtta sunyata
sunyataya na vrtta sarupam
yad rupam sa sunyata
yad sunyata sa rupam
evam eva vedana
samjna sam skara vijnanam
iha sariputra sarva dharma
sunyata laksana
anutpanna aniruddna
amala a vimala
anuna a paripurna
tasmat sariputra
sunyatayam na rupam
na vedana
na samjna
na samskara
na vijnanam
na caksu srotra ghrana jihva
kaya manasa
na rupam sabda
ganda rasa sparstavya dharma
na caksur dhatu yavat na
manovijnanam dhatu
na avidya na avidya ksayo
yavat na jara maranam
na jara marana ksayo
na duhkha samudaya
nirodha marga
na jnanam
na prapti
na abhi samaya
tasmat na prapti
tva bodhisattvanam
prajna paramitam
a sritya vi haratya
citta avarana citta avarana
na sthitva
na trasto
vi pariyasa
ati kranta
nistha nirvanam
try adhva
vyavasthita sarva buddha
prajna paramitam a sritya
anuttara samyak sambodhim
abhi sambuddha
tasmat jnatavyam
prajna paramita
maha mantra
maha vidya mantra
anuttara mantra
asama samati mantra
sarva duhkha pra samana
satyam amithyatva
prajna paramita mukha mantra
tadyatha
gate gate para gate
para samgate bodhi svaha

Share:
Scroll To Top