Ratana sutta



yanidha bhutani samagatani
bhummani va ya niva antalikkhe
sabbeva bhuta sumana bhavantu
athopi sakkacca sunantu bhasitam

tasmahi bhutani sametha sabbe
mettam karotha manusiya pajaya
diva ca ratto ca haranti ye balim
tasmahi ne rakkhatha appamatta

yam kinci vittam idha va huram va
saggesu va yam ratanam panitam
nano samam atthi tathagatena
idampi buddhe ratanam panitam
etena saccena suvatthi hotu

khayam viragam amatam panitam
yadajjhaga sakkyamuni samahito
na tena dhammena samatthi kinci
idampi dhamme ratanam panitam
etena saccena suvatthi hotu

yambuddha settho parivannayi sucim
samadhi manam tarikanna mahu
samadhina tena samo na vijjati
idampi dhamme ratanam panitam
etena saccena suvatthi hotu

ye puggala attha satam pasattha
cattari etani yugani honti
te dakkhineyya sugatassa savaka
etesu dinnani mahapphalani
idampi sanghe ratanam panitam
etena saccena suvatthi hotu

ye suppa yutta manasa dalhena
nikkamino gotama sasanamhi
te patti patta amatam vigayha
laddha mudha nibbutim bhunjamana
idampi sanghe ratanam panitam
etena saccena suvatthi hotu

yathinda khilo pathavim sito siya
catubbhi vatebhi asampa kampiyo
tathupamam sappurisam vadami
yo ariya saccani avecca passati
idampi sanghe ratanam panitam
etena saccena suvatthi hotu

ye ariya saccani vibhavayanti
gambhira pannnena sudesitani
kincapi te honti bhusappamatta
na te bhavam attamam adiyanti
idampi sanghe ratanam panitam
etena saccena suvatthi hotu

sahavassa dassana sampadaya
tayassu dhamma jahita bhavanti
sakkaya ditthi vicikicchitam ca
silabbatam vapi yadatthi kinci
catuhapaye hi ca vippamutto
chacabhi thanani abhabbo katum
idampi sanghe ratanam panitam
etena saccena suvatthi hotu

kincapi so kammam karoti papakam
kayena vaca udacetasa va
abhabbo so tassa paticchadaya
abhabbata ditta padassa vutta
idampi sanghe ratanam panitam
etena saccena suvatthi hotu

vanappagumbe yatha phussitagge
gimhana mase pathamasmin gimhe
tathupamam dhamma varam adesayi
nibbanagamin paramam hitaya
idampi buddhe ratanam panitam
etena saccena suvatthi hotu

varo varannu varado varaharo
anuttaro dhamma varam adesayi
idampi buddhe ratanam panitam
etena saccena suvatthi hotu

khinam puranam navam netthi sambhavam
viratta citta ayatike bhavasmim
te khina bija avirulhicchanda
nibbanti dhira yatha yam padipo
idampi sanghe ratanam panitam
etena saccena suvatthi hotu

yanidha bhutani samagatani
bhummani va yaniva antalikkhe
tathagatam deva manussa pujitam
buddham namasama suvatthi hotu

yanidha bhutani samagatani
bhummani va yaniva antalikkhe
tathagatam deva manussa pujitam
dhammam namassama suvatthi hotu

yanidha bhutani samagatani
bhummani va yaniva antalikkhe
tathagatam deva manussa pujitam
sangham namassama suvatthi hotu

Share:
Scroll To Top